B 344-18 Raṇahastiśāstra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/18
Title: Raṇahastiśāstra
Dimensions: 20.6 x 9.2 cm x 51 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4545
Remarks:


Reel No. B 344-18 Inventory No. 57519

Title Raṇahastiśāstra

Subject Jyotiṣa

Language Sanskrit

Reference X

Manuscript Details

Script Newari

Material paper

State complete

Size 20.6 x 9.2 cm

Folios 52 thyāsaphu (leporello)

Lines per Folio 9

Foliation none

Date of Copying SAM (NS) 883

Place of Deposit NAK

Accession No. 5/4545

Manuscript Features

Four exposures appear after the colophon, which contains the measurement of that very period of Nepal.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||     ||

varadapāsaradāṃkuśavisphurat

karaubhāsya (!) saroruha(2)bhāskaraḥ ||

diśatu naḥ śriyam amburudāśanaḥ (!)

śaśikalāṅkitamaulir ibhānanaḥ || 1 ||

yatpādapaṅkaja(3)yugapraṇatiprasādāt

sadyas tiraskṛtavṛhaspativāgvilāsaḥ ||

muktānanepi caturādhika (!) saṃti vā(4)cāṃ

vande girīśadayitāṃ jagadambikān tāṃ || 2 || (exp. 55 line 1–4)

End

yuddhasya prāgdine sāyaṃ vratasthaḥ svarapāragaḥ ||

bhāskarasya mahāmaṃtraṃ japed ayutasaṃkhyayā || 3 ||

da(6)śāṃśaṃ homayet kuṇḍe trikoṇe dvādaśāṃgule ||

arkkasya ca samitpuṣpair mmadhvājyāktapayoyutaiḥ (7) || 4 || (exp. 6b5–7)

Colophon

(‥‥) sūryyāya namaḥ || iti sūryyamaṃtraṃ (!) ||     || saṃ 883 vaiśāṣaśukla13saṃpūrṇṇa yāṅā || (exp. 6b7)

Microfilm Details

Reel No. B 344/18

Date of Filming 09-08-1972

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-05-2007

Bibliography