B 344-18 Raṇahastiśāstra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/18
Title: Raṇahastiśāstra
Dimensions: 20.6 x 9.2 cm x 51 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4545
Remarks:
Reel No. B 344-18 Inventory No. 57519
Title Raṇahastiśāstra
Subject Jyotiṣa
Language Sanskrit
Reference X
Manuscript Details
Script Newari
Material paper
State complete
Size 20.6 x 9.2 cm
Folios 52 thyāsaphu (leporello)
Lines per Folio 9
Foliation none
Date of Copying SAM (NS) 883
Place of Deposit NAK
Accession No. 5/4545
Manuscript Features
Four exposures appear after the colophon, which contains the measurement of that very period of Nepal.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ || ||
varadapāsaradāṃkuśavisphurat
karaubhāsya (!) saroruha(2)bhāskaraḥ ||
diśatu naḥ śriyam amburudāśanaḥ (!)
śaśikalāṅkitamaulir ibhānanaḥ || 1 ||
yatpādapaṅkaja(3)yugapraṇatiprasādāt
sadyas tiraskṛtavṛhaspativāgvilāsaḥ ||
muktānanepi caturādhika (!) saṃti vā(4)cāṃ
vande girīśadayitāṃ jagadambikān tāṃ || 2 || (exp. 55 line 1–4)
End
yuddhasya prāgdine sāyaṃ vratasthaḥ svarapāragaḥ ||
bhāskarasya mahāmaṃtraṃ japed ayutasaṃkhyayā || 3 ||
da(6)śāṃśaṃ homayet kuṇḍe trikoṇe dvādaśāṃgule ||
arkkasya ca samitpuṣpair mmadhvājyāktapayoyutaiḥ (7) || 4 || (exp. 6b5–7)
Colophon
(‥‥) sūryyāya namaḥ || iti sūryyamaṃtraṃ (!) || || saṃ 883 vaiśāṣaśukla13saṃpūrṇṇa yāṅā || (exp. 6b7)
Microfilm Details
Reel No. B 344/18
Date of Filming 09-08-1972
Exposures 56
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 28-05-2007
Bibliography